Guru Vandana in Sanskrit – Art of Living

गुरुर्ब्रह्मा गुरुर्विष्णु गुरुर्देवो महेश्वरः गुरुर्देव परंब्रह्मः तस्मै श्री गुरवे नमः। अज्ञानतिमिरांधस्य ज्ञानांजनशलाकया चक्षुरौन्मीलितं येन तस्मै श्री गुरवे नमः। अखण्डमण्डलाकारं व्याप्तं येन चराचरं तदपदं दर्शितं येन तस्मै श्री गुरवे नमः।

24 February, 2011








Gajendra Moksha, Sanskrit text

Gajendra Moksha, Sanskrit text

Gajendra moksha episode occurs in Srimad Bhagwat Purana's Canto 8, Chapters 2, 3 & 4. It is the story of an elephant king, Gajendra, who was rich and successful in life, and enjoyed all the trappings that come with wealth. Yet, when in serious

17 July, 2008




    Simple chalk rangoli design25