Yamunashtak by Vallabhacharya - Sanskrit text


Yamunashtak is a a 9 versed Sanskrit poem by Mahaprabhu Vallabhacharya. His collective work in poetry is known as Shodash Granth. His followers are known as Pushtimargi Vaishnavas. Reading the Yamunashtak and praying to Yamuna Maharani helps in winning over personal weaknesses, suggests, the 16th century Bhakti saint, Mahaprabhu Vallabhacharya...

Yamunashtak Video
[youtube:2yKzJRkqSmg]

River Yamuna, India
Rivers fuel infinite energy and life

Yamunastak

Ath Shri Yamunashtakam

Namaami Yamunaa Maham, Sakal Sidhi Hetu Mudaa.
Muraari Pad Pankaj, Sphurad Mand Renutkataam.
Tatastha Nav Kaanan, Prakat Mod Pushpaambunaa.
Suraasursu-Poojit Smarpitu Shreeyam Bibhrataam.

Kalind-Giri-Mastake, Patdamand-Poorojwalaa.
Vilas-Gamanollasat, Prakat-Gand Shailonnattaa.
Saghosh Gati-Dantura, Samadhi-Roodh-Dolottammaa.
Mukund-Rati-Vardhini, Jayati Padmabandho-Sutaa.

Bhuvam Bhuvan Paavani, Madhi-Gataa-Manekaswa-Ne.
Priya-Bhiriv-Sevitaam, Shuk Mayur Hansadibhi.
Tarang-Bhuj Kankan, Prakat-Muktika-Valuka.
Nitamb-Tat-Sundareem, Namat Krushna-Turya-Priyaam.

Anant-Gun-Bhooshite, Shiv-Viranchi-Dev Stute.
Ghanaa-Ghan-Nibhe-Sadaa, Dhruv-Paraasharaa-Bhishta-De.
Vishuddh-Mathura-Tate, Sakal Gop Gopi Vrute.
Krupa-Jaladhi-SanShreete, Mam Manah Sukham Bhaavay.

Yayaa Charan Padmaja, Muraripoh Priyam Bhaavuka.
Samaa-Gamanato-Bhavat, Sakal Sidhida Sevtam.
Taya Sadrushtamiyat, Kamalja-Sapatneev Yat.
Hari-Priy-Kalindayaa, Manasi-Me Sadaa Stheeyataam.

Namostu Yamune Sadaa, Tav Charitr-Matyadbhutam.
Na-Jaatu-Yam-Yaatna, Bhavati-Te-Payah-Paanatah.
Yamopi-Bhagini Sutaan, Kath-Muhanti-Dushtaanapi
Priyo-Bhavati Sevnaat, Tav Hareryathaa Gopikaa.

Mamaastu Tav Sannidhau, Tanu Navatv-Metaavataa.
Na-Durlabhtamaa-Rati, Muraripau-Mukund-Priye.
Atostu-Tav-Laalna, Surdhuni Param Sangamaat.
Tavaiv Bhuvi Keertitaa, Na-Tu-Kadaapi Pushti-Sthithe.

Stutim Tav Karoti Kah, Kamalja-Sapatni-Priye
Hareryadanu-Sevaya, Bhavati-Saukhya-Ma-Mokshatah.
Iyam Tav Kathaadhika, Sakal Gopikaa-Sangamah.
Smar-Shram Jalarubhih, Sakal Gatrajaih Sangamah.

Tavaashtak-Midam-Mudaa, Pathati Suryasoote Sadaa.
Samast Duritakshayo, Bhavati Vai Mukunde-Rati.
Tayaa Sakal Sidhayo, Murari-Pushch-Santushyati.
Swabhaay-Vijayo-Bhavet, Vadati Vallabhah Shree Hareh.




blog comments powered by Disqus



Paper flower in spring, North India