Guru Vandana in Sanskrit – Art of Living

गुरुर्ब्रह्मा गुरुर्विष्णु गुरुर्देवो महेश्वरः गुरुर्देव परंब्रह्मः तस्मै श्री गुरवे नमः।

अज्ञानतिमिरांधस्य ज्ञानांजनशलाकया चक्षुरौन्मीलितं येन तस्मै श्री गुरवे नमः।

अखण्डमण्डलाकारं व्याप्तं येन चराचरं तदपदं दर्शितं येन तस्मै श्री गुरवे नमः।

अनेकजन्म संप्राप्तं कर्मबन्ध विदाहिने आत्मज्ञानप्रदानेन तस्मै श्री गुरवे नमः।

मन्नाथः श्री जगन्नाथा मदगुरु श्री जगदगुरु मदात्मा सर्वभूतात्मा तस्मै श्री गुरवे नमः।

ब्रह्मानन्दं परमसुखदं केवलं ज्ञानमूर्तिं

द्वंद्वातीतं गगनसदृशं तत्वम्स्यादिलक्ष्यम्‍ ।

एकं नित्यं विमलमचलं सर्वधी साक्षीभूतं

भावातीतं त्रिगुणसहितं सदगुरुं तं नमामि॥

In praise of the spiritual master.




blog comments powered by Disqus



An introduction to Raskhan, a bhajan by Narendra Chanchal